Declension table of samāpādanīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samāpādanīyaḥ | samāpādanīyau | samāpādanīyāḥ |
Vocative | samāpādanīya | samāpādanīyau | samāpādanīyāḥ |
Accusative | samāpādanīyam | samāpādanīyau | samāpādanīyān |
Instrumental | samāpādanīyena | samāpādanīyābhyām | samāpādanīyaiḥ |
Dative | samāpādanīyāya | samāpādanīyābhyām | samāpādanīyebhyaḥ |
Ablative | samāpādanīyāt | samāpādanīyābhyām | samāpādanīyebhyaḥ |
Genitive | samāpādanīyasya | samāpādanīyayoḥ | samāpādanīyānām |
Locative | samāpādanīye | samāpādanīyayoḥ | samāpādanīyeṣu |