Declension table of ?samāpādanīya

Deva

MasculineSingularDualPlural
Nominativesamāpādanīyaḥ samāpādanīyau samāpādanīyāḥ
Vocativesamāpādanīya samāpādanīyau samāpādanīyāḥ
Accusativesamāpādanīyam samāpādanīyau samāpādanīyān
Instrumentalsamāpādanīyena samāpādanīyābhyām samāpādanīyaiḥ samāpādanīyebhiḥ
Dativesamāpādanīyāya samāpādanīyābhyām samāpādanīyebhyaḥ
Ablativesamāpādanīyāt samāpādanīyābhyām samāpādanīyebhyaḥ
Genitivesamāpādanīyasya samāpādanīyayoḥ samāpādanīyānām
Locativesamāpādanīye samāpādanīyayoḥ samāpādanīyeṣu

Compound samāpādanīya -

Adverb -samāpādanīyam -samāpādanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria