Declension table of ?samāntarā

Deva

FeminineSingularDualPlural
Nominativesamāntarā samāntare samāntarāḥ
Vocativesamāntare samāntare samāntarāḥ
Accusativesamāntarām samāntare samāntarāḥ
Instrumentalsamāntarayā samāntarābhyām samāntarābhiḥ
Dativesamāntarāyai samāntarābhyām samāntarābhyaḥ
Ablativesamāntarāyāḥ samāntarābhyām samāntarābhyaḥ
Genitivesamāntarāyāḥ samāntarayoḥ samāntarāṇām
Locativesamāntarāyām samāntarayoḥ samāntarāsu

Adverb -samāntaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria