Declension table of ?samāntara

Deva

NeuterSingularDualPlural
Nominativesamāntaram samāntare samāntarāṇi
Vocativesamāntara samāntare samāntarāṇi
Accusativesamāntaram samāntare samāntarāṇi
Instrumentalsamāntareṇa samāntarābhyām samāntaraiḥ
Dativesamāntarāya samāntarābhyām samāntarebhyaḥ
Ablativesamāntarāt samāntarābhyām samāntarebhyaḥ
Genitivesamāntarasya samāntarayoḥ samāntarāṇām
Locativesamāntare samāntarayoḥ samāntareṣu

Compound samāntara -

Adverb -samāntaram -samāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria