Declension table of ?samāntara

Deva

MasculineSingularDualPlural
Nominativesamāntaraḥ samāntarau samāntarāḥ
Vocativesamāntara samāntarau samāntarāḥ
Accusativesamāntaram samāntarau samāntarān
Instrumentalsamāntareṇa samāntarābhyām samāntaraiḥ samāntarebhiḥ
Dativesamāntarāya samāntarābhyām samāntarebhyaḥ
Ablativesamāntarāt samāntarābhyām samāntarebhyaḥ
Genitivesamāntarasya samāntarayoḥ samāntarāṇām
Locativesamāntare samāntarayoḥ samāntareṣu

Compound samāntara -

Adverb -samāntaram -samāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria