Declension table of samānta

Deva

MasculineSingularDualPlural
Nominativesamāntaḥ samāntau samāntāḥ
Vocativesamānta samāntau samāntāḥ
Accusativesamāntam samāntau samāntān
Instrumentalsamāntena samāntābhyām samāntaiḥ samāntebhiḥ
Dativesamāntāya samāntābhyām samāntebhyaḥ
Ablativesamāntāt samāntābhyām samāntebhyaḥ
Genitivesamāntasya samāntayoḥ samāntānām
Locativesamānte samāntayoḥ samānteṣu

Compound samānta -

Adverb -samāntam -samāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria