Declension table of ?samānopādhyāya

Deva

MasculineSingularDualPlural
Nominativesamānopādhyāyaḥ samānopādhyāyau samānopādhyāyāḥ
Vocativesamānopādhyāya samānopādhyāyau samānopādhyāyāḥ
Accusativesamānopādhyāyam samānopādhyāyau samānopādhyāyān
Instrumentalsamānopādhyāyena samānopādhyāyābhyām samānopādhyāyaiḥ samānopādhyāyebhiḥ
Dativesamānopādhyāyāya samānopādhyāyābhyām samānopādhyāyebhyaḥ
Ablativesamānopādhyāyāt samānopādhyāyābhyām samānopādhyāyebhyaḥ
Genitivesamānopādhyāyasya samānopādhyāyayoḥ samānopādhyāyānām
Locativesamānopādhyāye samānopādhyāyayoḥ samānopādhyāyeṣu

Compound samānopādhyāya -

Adverb -samānopādhyāyam -samānopādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria