Declension table of ?samānodakabhāva

Deva

MasculineSingularDualPlural
Nominativesamānodakabhāvaḥ samānodakabhāvau samānodakabhāvāḥ
Vocativesamānodakabhāva samānodakabhāvau samānodakabhāvāḥ
Accusativesamānodakabhāvam samānodakabhāvau samānodakabhāvān
Instrumentalsamānodakabhāvena samānodakabhāvābhyām samānodakabhāvaiḥ samānodakabhāvebhiḥ
Dativesamānodakabhāvāya samānodakabhāvābhyām samānodakabhāvebhyaḥ
Ablativesamānodakabhāvāt samānodakabhāvābhyām samānodakabhāvebhyaḥ
Genitivesamānodakabhāvasya samānodakabhāvayoḥ samānodakabhāvānām
Locativesamānodakabhāve samānodakabhāvayoḥ samānodakabhāveṣu

Compound samānodakabhāva -

Adverb -samānodakabhāvam -samānodakabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria