Declension table of ?samānodakā

Deva

FeminineSingularDualPlural
Nominativesamānodakā samānodake samānodakāḥ
Vocativesamānodake samānodake samānodakāḥ
Accusativesamānodakām samānodake samānodakāḥ
Instrumentalsamānodakayā samānodakābhyām samānodakābhiḥ
Dativesamānodakāyai samānodakābhyām samānodakābhyaḥ
Ablativesamānodakāyāḥ samānodakābhyām samānodakābhyaḥ
Genitivesamānodakāyāḥ samānodakayoḥ samānodakānām
Locativesamānodakāyām samānodakayoḥ samānodakāsu

Adverb -samānodakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria