Declension table of ?samānīta

Deva

NeuterSingularDualPlural
Nominativesamānītam samānīte samānītāni
Vocativesamānīta samānīte samānītāni
Accusativesamānītam samānīte samānītāni
Instrumentalsamānītena samānītābhyām samānītaiḥ
Dativesamānītāya samānītābhyām samānītebhyaḥ
Ablativesamānītāt samānītābhyām samānītebhyaḥ
Genitivesamānītasya samānītayoḥ samānītānām
Locativesamānīte samānītayoḥ samānīteṣu

Compound samānīta -

Adverb -samānītam -samānītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria