Declension table of samānīta

Deva

MasculineSingularDualPlural
Nominativesamānītaḥ samānītau samānītāḥ
Vocativesamānīta samānītau samānītāḥ
Accusativesamānītam samānītau samānītān
Instrumentalsamānītena samānītābhyām samānītaiḥ
Dativesamānītāya samānītābhyām samānītebhyaḥ
Ablativesamānītāt samānītābhyām samānītebhyaḥ
Genitivesamānītasya samānītayoḥ samānītānām
Locativesamānīte samānītayoḥ samānīteṣu

Compound samānīta -

Adverb -samānītam -samānītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria