Declension table of ?samānaśākhīya

Deva

NeuterSingularDualPlural
Nominativesamānaśākhīyam samānaśākhīye samānaśākhīyāni
Vocativesamānaśākhīya samānaśākhīye samānaśākhīyāni
Accusativesamānaśākhīyam samānaśākhīye samānaśākhīyāni
Instrumentalsamānaśākhīyena samānaśākhīyābhyām samānaśākhīyaiḥ
Dativesamānaśākhīyāya samānaśākhīyābhyām samānaśākhīyebhyaḥ
Ablativesamānaśākhīyāt samānaśākhīyābhyām samānaśākhīyebhyaḥ
Genitivesamānaśākhīyasya samānaśākhīyayoḥ samānaśākhīyānām
Locativesamānaśākhīye samānaśākhīyayoḥ samānaśākhīyeṣu

Compound samānaśākhīya -

Adverb -samānaśākhīyam -samānaśākhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria