Declension table of ?samānaśākhīya

Deva

MasculineSingularDualPlural
Nominativesamānaśākhīyaḥ samānaśākhīyau samānaśākhīyāḥ
Vocativesamānaśākhīya samānaśākhīyau samānaśākhīyāḥ
Accusativesamānaśākhīyam samānaśākhīyau samānaśākhīyān
Instrumentalsamānaśākhīyena samānaśākhīyābhyām samānaśākhīyaiḥ samānaśākhīyebhiḥ
Dativesamānaśākhīyāya samānaśākhīyābhyām samānaśākhīyebhyaḥ
Ablativesamānaśākhīyāt samānaśākhīyābhyām samānaśākhīyebhyaḥ
Genitivesamānaśākhīyasya samānaśākhīyayoḥ samānaśākhīyānām
Locativesamānaśākhīye samānaśākhīyayoḥ samānaśākhīyeṣu

Compound samānaśākhīya -

Adverb -samānaśākhīyam -samānaśākhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria