Declension table of ?samānavratacārin

Deva

NeuterSingularDualPlural
Nominativesamānavratacāri samānavratacāriṇī samānavratacārīṇi
Vocativesamānavratacārin samānavratacāri samānavratacāriṇī samānavratacārīṇi
Accusativesamānavratacāri samānavratacāriṇī samānavratacārīṇi
Instrumentalsamānavratacāriṇā samānavratacāribhyām samānavratacāribhiḥ
Dativesamānavratacāriṇe samānavratacāribhyām samānavratacāribhyaḥ
Ablativesamānavratacāriṇaḥ samānavratacāribhyām samānavratacāribhyaḥ
Genitivesamānavratacāriṇaḥ samānavratacāriṇoḥ samānavratacāriṇām
Locativesamānavratacāriṇi samānavratacāriṇoḥ samānavratacāriṣu

Compound samānavratacāri -

Adverb -samānavratacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria