Declension table of samānavayaska

Deva

MasculineSingularDualPlural
Nominativesamānavayaskaḥ samānavayaskau samānavayaskāḥ
Vocativesamānavayaska samānavayaskau samānavayaskāḥ
Accusativesamānavayaskam samānavayaskau samānavayaskān
Instrumentalsamānavayaskena samānavayaskābhyām samānavayaskaiḥ
Dativesamānavayaskāya samānavayaskābhyām samānavayaskebhyaḥ
Ablativesamānavayaskāt samānavayaskābhyām samānavayaskebhyaḥ
Genitivesamānavayaskasya samānavayaskayoḥ samānavayaskānām
Locativesamānavayaske samānavayaskayoḥ samānavayaskeṣu

Compound samānavayaska -

Adverb -samānavayaskam -samānavayaskāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria