Declension table of ?samānasaṅkhya

Deva

NeuterSingularDualPlural
Nominativesamānasaṅkhyam samānasaṅkhye samānasaṅkhyāni
Vocativesamānasaṅkhya samānasaṅkhye samānasaṅkhyāni
Accusativesamānasaṅkhyam samānasaṅkhye samānasaṅkhyāni
Instrumentalsamānasaṅkhyena samānasaṅkhyābhyām samānasaṅkhyaiḥ
Dativesamānasaṅkhyāya samānasaṅkhyābhyām samānasaṅkhyebhyaḥ
Ablativesamānasaṅkhyāt samānasaṅkhyābhyām samānasaṅkhyebhyaḥ
Genitivesamānasaṅkhyasya samānasaṅkhyayoḥ samānasaṅkhyānām
Locativesamānasaṅkhye samānasaṅkhyayoḥ samānasaṅkhyeṣu

Compound samānasaṅkhya -

Adverb -samānasaṅkhyam -samānasaṅkhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria