Declension table of ?samānarūpa

Deva

NeuterSingularDualPlural
Nominativesamānarūpam samānarūpe samānarūpāṇi
Vocativesamānarūpa samānarūpe samānarūpāṇi
Accusativesamānarūpam samānarūpe samānarūpāṇi
Instrumentalsamānarūpeṇa samānarūpābhyām samānarūpaiḥ
Dativesamānarūpāya samānarūpābhyām samānarūpebhyaḥ
Ablativesamānarūpāt samānarūpābhyām samānarūpebhyaḥ
Genitivesamānarūpasya samānarūpayoḥ samānarūpāṇām
Locativesamānarūpe samānarūpayoḥ samānarūpeṣu

Compound samānarūpa -

Adverb -samānarūpam -samānarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria