Declension table of ?samānarṣi

Deva

NeuterSingularDualPlural
Nominativesamānarṣi samānarṣiṇī samānarṣīṇi
Vocativesamānarṣi samānarṣiṇī samānarṣīṇi
Accusativesamānarṣi samānarṣiṇī samānarṣīṇi
Instrumentalsamānarṣiṇā samānarṣibhyām samānarṣibhiḥ
Dativesamānarṣiṇe samānarṣibhyām samānarṣibhyaḥ
Ablativesamānarṣiṇaḥ samānarṣibhyām samānarṣibhyaḥ
Genitivesamānarṣiṇaḥ samānarṣiṇoḥ samānarṣīṇām
Locativesamānarṣiṇi samānarṣiṇoḥ samānarṣiṣu

Compound samānarṣi -

Adverb -samānarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria