Declension table of ?samānaprayojanā

Deva

FeminineSingularDualPlural
Nominativesamānaprayojanā samānaprayojane samānaprayojanāḥ
Vocativesamānaprayojane samānaprayojane samānaprayojanāḥ
Accusativesamānaprayojanām samānaprayojane samānaprayojanāḥ
Instrumentalsamānaprayojanayā samānaprayojanābhyām samānaprayojanābhiḥ
Dativesamānaprayojanāyai samānaprayojanābhyām samānaprayojanābhyaḥ
Ablativesamānaprayojanāyāḥ samānaprayojanābhyām samānaprayojanābhyaḥ
Genitivesamānaprayojanāyāḥ samānaprayojanayoḥ samānaprayojanānām
Locativesamānaprayojanāyām samānaprayojanayoḥ samānaprayojanāsu

Adverb -samānaprayojanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria