Declension table of samānaprayojana

Deva

MasculineSingularDualPlural
Nominativesamānaprayojanaḥ samānaprayojanau samānaprayojanāḥ
Vocativesamānaprayojana samānaprayojanau samānaprayojanāḥ
Accusativesamānaprayojanam samānaprayojanau samānaprayojanān
Instrumentalsamānaprayojanena samānaprayojanābhyām samānaprayojanaiḥ
Dativesamānaprayojanāya samānaprayojanābhyām samānaprayojanebhyaḥ
Ablativesamānaprayojanāt samānaprayojanābhyām samānaprayojanebhyaḥ
Genitivesamānaprayojanasya samānaprayojanayoḥ samānaprayojanānām
Locativesamānaprayojane samānaprayojanayoḥ samānaprayojaneṣu

Compound samānaprayojana -

Adverb -samānaprayojanam -samānaprayojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria