Declension table of samānaprabhṛti

Deva

NeuterSingularDualPlural
Nominativesamānaprabhṛti samānaprabhṛtinī samānaprabhṛtīni
Vocativesamānaprabhṛti samānaprabhṛtinī samānaprabhṛtīni
Accusativesamānaprabhṛti samānaprabhṛtinī samānaprabhṛtīni
Instrumentalsamānaprabhṛtinā samānaprabhṛtibhyām samānaprabhṛtibhiḥ
Dativesamānaprabhṛtine samānaprabhṛtibhyām samānaprabhṛtibhyaḥ
Ablativesamānaprabhṛtinaḥ samānaprabhṛtibhyām samānaprabhṛtibhyaḥ
Genitivesamānaprabhṛtinaḥ samānaprabhṛtinoḥ samānaprabhṛtīnām
Locativesamānaprabhṛtini samānaprabhṛtinoḥ samānaprabhṛtiṣu

Compound samānaprabhṛti -

Adverb -samānaprabhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria