Declension table of ?samānamūrdhnī

Deva

FeminineSingularDualPlural
Nominativesamānamūrdhnī samānamūrdhnyau samānamūrdhnyaḥ
Vocativesamānamūrdhni samānamūrdhnyau samānamūrdhnyaḥ
Accusativesamānamūrdhnīm samānamūrdhnyau samānamūrdhnīḥ
Instrumentalsamānamūrdhnyā samānamūrdhnībhyām samānamūrdhnībhiḥ
Dativesamānamūrdhnyai samānamūrdhnībhyām samānamūrdhnībhyaḥ
Ablativesamānamūrdhnyāḥ samānamūrdhnībhyām samānamūrdhnībhyaḥ
Genitivesamānamūrdhnyāḥ samānamūrdhnyoḥ samānamūrdhnīnām
Locativesamānamūrdhnyām samānamūrdhnyoḥ samānamūrdhnīṣu

Compound samānamūrdhni - samānamūrdhnī -

Adverb -samānamūrdhni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria