Declension table of ?samānamūrdhan

Deva

NeuterSingularDualPlural
Nominativesamānamūrdha samānamūrdhnī samānamūrdhanī samānamūrdhāni
Vocativesamānamūrdhan samānamūrdha samānamūrdhnī samānamūrdhanī samānamūrdhāni
Accusativesamānamūrdha samānamūrdhnī samānamūrdhanī samānamūrdhāni
Instrumentalsamānamūrdhnā samānamūrdhabhyām samānamūrdhabhiḥ
Dativesamānamūrdhne samānamūrdhabhyām samānamūrdhabhyaḥ
Ablativesamānamūrdhnaḥ samānamūrdhabhyām samānamūrdhabhyaḥ
Genitivesamānamūrdhnaḥ samānamūrdhnoḥ samānamūrdhnām
Locativesamānamūrdhni samānamūrdhani samānamūrdhnoḥ samānamūrdhasu

Compound samānamūrdha -

Adverb -samānamūrdha -samānamūrdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria