Declension table of samānakartṛkatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samānakartṛkatvam | samānakartṛkatve | samānakartṛkatvāni |
Vocative | samānakartṛkatva | samānakartṛkatve | samānakartṛkatvāni |
Accusative | samānakartṛkatvam | samānakartṛkatve | samānakartṛkatvāni |
Instrumental | samānakartṛkatvena | samānakartṛkatvābhyām | samānakartṛkatvaiḥ |
Dative | samānakartṛkatvāya | samānakartṛkatvābhyām | samānakartṛkatvebhyaḥ |
Ablative | samānakartṛkatvāt | samānakartṛkatvābhyām | samānakartṛkatvebhyaḥ |
Genitive | samānakartṛkatvasya | samānakartṛkatvayoḥ | samānakartṛkatvānām |
Locative | samānakartṛkatve | samānakartṛkatvayoḥ | samānakartṛkatveṣu |