Declension table of ?samānakarmaka

Deva

MasculineSingularDualPlural
Nominativesamānakarmakaḥ samānakarmakau samānakarmakāḥ
Vocativesamānakarmaka samānakarmakau samānakarmakāḥ
Accusativesamānakarmakam samānakarmakau samānakarmakān
Instrumentalsamānakarmakeṇa samānakarmakābhyām samānakarmakaiḥ samānakarmakebhiḥ
Dativesamānakarmakāya samānakarmakābhyām samānakarmakebhyaḥ
Ablativesamānakarmakāt samānakarmakābhyām samānakarmakebhyaḥ
Genitivesamānakarmakasya samānakarmakayoḥ samānakarmakāṇām
Locativesamānakarmake samānakarmakayoḥ samānakarmakeṣu

Compound samānakarmaka -

Adverb -samānakarmakam -samānakarmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria