Declension table of samānakālīnatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samānakālīnatvam | samānakālīnatve | samānakālīnatvāni |
Vocative | samānakālīnatva | samānakālīnatve | samānakālīnatvāni |
Accusative | samānakālīnatvam | samānakālīnatve | samānakālīnatvāni |
Instrumental | samānakālīnatvena | samānakālīnatvābhyām | samānakālīnatvaiḥ |
Dative | samānakālīnatvāya | samānakālīnatvābhyām | samānakālīnatvebhyaḥ |
Ablative | samānakālīnatvāt | samānakālīnatvābhyām | samānakālīnatvebhyaḥ |
Genitive | samānakālīnatvasya | samānakālīnatvayoḥ | samānakālīnatvānām |
Locative | samānakālīnatve | samānakālīnatvayoḥ | samānakālīnatveṣu |