Declension table of ?samānakṣematva

Deva

NeuterSingularDualPlural
Nominativesamānakṣematvam samānakṣematve samānakṣematvāni
Vocativesamānakṣematva samānakṣematve samānakṣematvāni
Accusativesamānakṣematvam samānakṣematve samānakṣematvāni
Instrumentalsamānakṣematvena samānakṣematvābhyām samānakṣematvaiḥ
Dativesamānakṣematvāya samānakṣematvābhyām samānakṣematvebhyaḥ
Ablativesamānakṣematvāt samānakṣematvābhyām samānakṣematvebhyaḥ
Genitivesamānakṣematvasya samānakṣematvayoḥ samānakṣematvānām
Locativesamānakṣematve samānakṣematvayoḥ samānakṣematveṣu

Compound samānakṣematva -

Adverb -samānakṣematvam -samānakṣematvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria