Declension table of ?samānakṣemā

Deva

FeminineSingularDualPlural
Nominativesamānakṣemā samānakṣeme samānakṣemāḥ
Vocativesamānakṣeme samānakṣeme samānakṣemāḥ
Accusativesamānakṣemām samānakṣeme samānakṣemāḥ
Instrumentalsamānakṣemayā samānakṣemābhyām samānakṣemābhiḥ
Dativesamānakṣemāyai samānakṣemābhyām samānakṣemābhyaḥ
Ablativesamānakṣemāyāḥ samānakṣemābhyām samānakṣemābhyaḥ
Genitivesamānakṣemāyāḥ samānakṣemayoḥ samānakṣemāṇām
Locativesamānakṣemāyām samānakṣemayoḥ samānakṣemāsu

Adverb -samānakṣemam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria