Declension table of samānakṣemaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samānakṣemam | samānakṣeme | samānakṣemāṇi |
Vocative | samānakṣema | samānakṣeme | samānakṣemāṇi |
Accusative | samānakṣemam | samānakṣeme | samānakṣemāṇi |
Instrumental | samānakṣemeṇa | samānakṣemābhyām | samānakṣemaiḥ |
Dative | samānakṣemāya | samānakṣemābhyām | samānakṣemebhyaḥ |
Ablative | samānakṣemāt | samānakṣemābhyām | samānakṣemebhyaḥ |
Genitive | samānakṣemasya | samānakṣemayoḥ | samānakṣemāṇām |
Locative | samānakṣeme | samānakṣemayoḥ | samānakṣemeṣu |