Declension table of samānakṣema

Deva

MasculineSingularDualPlural
Nominativesamānakṣemaḥ samānakṣemau samānakṣemāḥ
Vocativesamānakṣema samānakṣemau samānakṣemāḥ
Accusativesamānakṣemam samānakṣemau samānakṣemān
Instrumentalsamānakṣemeṇa samānakṣemābhyām samānakṣemaiḥ
Dativesamānakṣemāya samānakṣemābhyām samānakṣemebhyaḥ
Ablativesamānakṣemāt samānakṣemābhyām samānakṣemebhyaḥ
Genitivesamānakṣemasya samānakṣemayoḥ samānakṣemāṇām
Locativesamānakṣeme samānakṣemayoḥ samānakṣemeṣu

Compound samānakṣema -

Adverb -samānakṣemam -samānakṣemāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria