Declension table of ?samānajñātitvamaya

Deva

NeuterSingularDualPlural
Nominativesamānajñātitvamayam samānajñātitvamaye samānajñātitvamayāni
Vocativesamānajñātitvamaya samānajñātitvamaye samānajñātitvamayāni
Accusativesamānajñātitvamayam samānajñātitvamaye samānajñātitvamayāni
Instrumentalsamānajñātitvamayena samānajñātitvamayābhyām samānajñātitvamayaiḥ
Dativesamānajñātitvamayāya samānajñātitvamayābhyām samānajñātitvamayebhyaḥ
Ablativesamānajñātitvamayāt samānajñātitvamayābhyām samānajñātitvamayebhyaḥ
Genitivesamānajñātitvamayasya samānajñātitvamayayoḥ samānajñātitvamayānām
Locativesamānajñātitvamaye samānajñātitvamayayoḥ samānajñātitvamayeṣu

Compound samānajñātitvamaya -

Adverb -samānajñātitvamayam -samānajñātitvamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria