Declension table of ?samānajanman

Deva

NeuterSingularDualPlural
Nominativesamānajanma samānajanmanī samānajanmāni
Vocativesamānajanman samānajanma samānajanmanī samānajanmāni
Accusativesamānajanma samānajanmanī samānajanmāni
Instrumentalsamānajanmanā samānajanmabhyām samānajanmabhiḥ
Dativesamānajanmane samānajanmabhyām samānajanmabhyaḥ
Ablativesamānajanmanaḥ samānajanmabhyām samānajanmabhyaḥ
Genitivesamānajanmanaḥ samānajanmanoḥ samānajanmanām
Locativesamānajanmani samānajanmanoḥ samānajanmasu

Compound samānajanma -

Adverb -samānajanma -samānajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria