Declension table of ?samānajanman

Deva

MasculineSingularDualPlural
Nominativesamānajanmā samānajanmānau samānajanmānaḥ
Vocativesamānajanman samānajanmānau samānajanmānaḥ
Accusativesamānajanmānam samānajanmānau samānajanmanaḥ
Instrumentalsamānajanmanā samānajanmabhyām samānajanmabhiḥ
Dativesamānajanmane samānajanmabhyām samānajanmabhyaḥ
Ablativesamānajanmanaḥ samānajanmabhyām samānajanmabhyaḥ
Genitivesamānajanmanaḥ samānajanmanoḥ samānajanmanām
Locativesamānajanmani samānajanmanoḥ samānajanmasu

Compound samānajanma -

Adverb -samānajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria