Declension table of ?samānajātīyatva

Deva

NeuterSingularDualPlural
Nominativesamānajātīyatvam samānajātīyatve samānajātīyatvāni
Vocativesamānajātīyatva samānajātīyatve samānajātīyatvāni
Accusativesamānajātīyatvam samānajātīyatve samānajātīyatvāni
Instrumentalsamānajātīyatvena samānajātīyatvābhyām samānajātīyatvaiḥ
Dativesamānajātīyatvāya samānajātīyatvābhyām samānajātīyatvebhyaḥ
Ablativesamānajātīyatvāt samānajātīyatvābhyām samānajātīyatvebhyaḥ
Genitivesamānajātīyatvasya samānajātīyatvayoḥ samānajātīyatvānām
Locativesamānajātīyatve samānajātīyatvayoḥ samānajātīyatveṣu

Compound samānajātīyatva -

Adverb -samānajātīyatvam -samānajātīyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria