Declension table of ?samānajāti

Deva

NeuterSingularDualPlural
Nominativesamānajāti samānajātinī samānajātīni
Vocativesamānajāti samānajātinī samānajātīni
Accusativesamānajāti samānajātinī samānajātīni
Instrumentalsamānajātinā samānajātibhyām samānajātibhiḥ
Dativesamānajātine samānajātibhyām samānajātibhyaḥ
Ablativesamānajātinaḥ samānajātibhyām samānajātibhyaḥ
Genitivesamānajātinaḥ samānajātinoḥ samānajātīnām
Locativesamānajātini samānajātinoḥ samānajātiṣu

Compound samānajāti -

Adverb -samānajāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria