Declension table of ?samānagrāmīya

Deva

NeuterSingularDualPlural
Nominativesamānagrāmīyam samānagrāmīye samānagrāmīyāṇi
Vocativesamānagrāmīya samānagrāmīye samānagrāmīyāṇi
Accusativesamānagrāmīyam samānagrāmīye samānagrāmīyāṇi
Instrumentalsamānagrāmīyeṇa samānagrāmīyābhyām samānagrāmīyaiḥ
Dativesamānagrāmīyāya samānagrāmīyābhyām samānagrāmīyebhyaḥ
Ablativesamānagrāmīyāt samānagrāmīyābhyām samānagrāmīyebhyaḥ
Genitivesamānagrāmīyasya samānagrāmīyayoḥ samānagrāmīyāṇām
Locativesamānagrāmīye samānagrāmīyayoḥ samānagrāmīyeṣu

Compound samānagrāmīya -

Adverb -samānagrāmīyam -samānagrāmīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria