Declension table of ?samānagrāmīya

Deva

MasculineSingularDualPlural
Nominativesamānagrāmīyaḥ samānagrāmīyau samānagrāmīyāḥ
Vocativesamānagrāmīya samānagrāmīyau samānagrāmīyāḥ
Accusativesamānagrāmīyam samānagrāmīyau samānagrāmīyān
Instrumentalsamānagrāmīyeṇa samānagrāmīyābhyām samānagrāmīyaiḥ samānagrāmīyebhiḥ
Dativesamānagrāmīyāya samānagrāmīyābhyām samānagrāmīyebhyaḥ
Ablativesamānagrāmīyāt samānagrāmīyābhyām samānagrāmīyebhyaḥ
Genitivesamānagrāmīyasya samānagrāmīyayoḥ samānagrāmīyāṇām
Locativesamānagrāmīye samānagrāmīyayoḥ samānagrāmīyeṣu

Compound samānagrāmīya -

Adverb -samānagrāmīyam -samānagrāmīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria