Declension table of samānagatitvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samānagatitvam | samānagatitve | samānagatitvāni |
Vocative | samānagatitva | samānagatitve | samānagatitvāni |
Accusative | samānagatitvam | samānagatitve | samānagatitvāni |
Instrumental | samānagatitvena | samānagatitvābhyām | samānagatitvaiḥ |
Dative | samānagatitvāya | samānagatitvābhyām | samānagatitvebhyaḥ |
Ablative | samānagatitvāt | samānagatitvābhyām | samānagatitvebhyaḥ |
Genitive | samānagatitvasya | samānagatitvayoḥ | samānagatitvānām |
Locative | samānagatitve | samānagatitvayoḥ | samānagatitveṣu |