Declension table of ?samānagati

Deva

NeuterSingularDualPlural
Nominativesamānagati samānagatinī samānagatīni
Vocativesamānagati samānagatinī samānagatīni
Accusativesamānagati samānagatinī samānagatīni
Instrumentalsamānagatinā samānagatibhyām samānagatibhiḥ
Dativesamānagatine samānagatibhyām samānagatibhyaḥ
Ablativesamānagatinaḥ samānagatibhyām samānagatibhyaḥ
Genitivesamānagatinaḥ samānagatinoḥ samānagatīnām
Locativesamānagatini samānagatinoḥ samānagatiṣu

Compound samānagati -

Adverb -samānagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria