Declension table of ?samānaduḥkha

Deva

NeuterSingularDualPlural
Nominativesamānaduḥkham samānaduḥkhe samānaduḥkhāni
Vocativesamānaduḥkha samānaduḥkhe samānaduḥkhāni
Accusativesamānaduḥkham samānaduḥkhe samānaduḥkhāni
Instrumentalsamānaduḥkhena samānaduḥkhābhyām samānaduḥkhaiḥ
Dativesamānaduḥkhāya samānaduḥkhābhyām samānaduḥkhebhyaḥ
Ablativesamānaduḥkhāt samānaduḥkhābhyām samānaduḥkhebhyaḥ
Genitivesamānaduḥkhasya samānaduḥkhayoḥ samānaduḥkhānām
Locativesamānaduḥkhe samānaduḥkhayoḥ samānaduḥkheṣu

Compound samānaduḥkha -

Adverb -samānaduḥkham -samānaduḥkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria