Declension table of ?samānaduḥkha

Deva

MasculineSingularDualPlural
Nominativesamānaduḥkhaḥ samānaduḥkhau samānaduḥkhāḥ
Vocativesamānaduḥkha samānaduḥkhau samānaduḥkhāḥ
Accusativesamānaduḥkham samānaduḥkhau samānaduḥkhān
Instrumentalsamānaduḥkhena samānaduḥkhābhyām samānaduḥkhaiḥ samānaduḥkhebhiḥ
Dativesamānaduḥkhāya samānaduḥkhābhyām samānaduḥkhebhyaḥ
Ablativesamānaduḥkhāt samānaduḥkhābhyām samānaduḥkhebhyaḥ
Genitivesamānaduḥkhasya samānaduḥkhayoḥ samānaduḥkhānām
Locativesamānaduḥkhe samānaduḥkhayoḥ samānaduḥkheṣu

Compound samānaduḥkha -

Adverb -samānaduḥkham -samānaduḥkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria