Declension table of ?samānadevatyā

Deva

FeminineSingularDualPlural
Nominativesamānadevatyā samānadevatye samānadevatyāḥ
Vocativesamānadevatye samānadevatye samānadevatyāḥ
Accusativesamānadevatyām samānadevatye samānadevatyāḥ
Instrumentalsamānadevatyayā samānadevatyābhyām samānadevatyābhiḥ
Dativesamānadevatyāyai samānadevatyābhyām samānadevatyābhyaḥ
Ablativesamānadevatyāyāḥ samānadevatyābhyām samānadevatyābhyaḥ
Genitivesamānadevatyāyāḥ samānadevatyayoḥ samānadevatyānām
Locativesamānadevatyāyām samānadevatyayoḥ samānadevatyāsu

Adverb -samānadevatyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria