Declension table of samānadevatya

Deva

MasculineSingularDualPlural
Nominativesamānadevatyaḥ samānadevatyau samānadevatyāḥ
Vocativesamānadevatya samānadevatyau samānadevatyāḥ
Accusativesamānadevatyam samānadevatyau samānadevatyān
Instrumentalsamānadevatyena samānadevatyābhyām samānadevatyaiḥ
Dativesamānadevatyāya samānadevatyābhyām samānadevatyebhyaḥ
Ablativesamānadevatyāt samānadevatyābhyām samānadevatyebhyaḥ
Genitivesamānadevatyasya samānadevatyayoḥ samānadevatyānām
Locativesamānadevatye samānadevatyayoḥ samānadevatyeṣu

Compound samānadevatya -

Adverb -samānadevatyam -samānadevatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria