Declension table of ?samānadevata

Deva

MasculineSingularDualPlural
Nominativesamānadevataḥ samānadevatau samānadevatāḥ
Vocativesamānadevata samānadevatau samānadevatāḥ
Accusativesamānadevatam samānadevatau samānadevatān
Instrumentalsamānadevatena samānadevatābhyām samānadevataiḥ samānadevatebhiḥ
Dativesamānadevatāya samānadevatābhyām samānadevatebhyaḥ
Ablativesamānadevatāt samānadevatābhyām samānadevatebhyaḥ
Genitivesamānadevatasya samānadevatayoḥ samānadevatānām
Locativesamānadevate samānadevatayoḥ samānadevateṣu

Compound samānadevata -

Adverb -samānadevatam -samānadevatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria