Declension table of ?samānadakṣiṇā

Deva

FeminineSingularDualPlural
Nominativesamānadakṣiṇā samānadakṣiṇe samānadakṣiṇāḥ
Vocativesamānadakṣiṇe samānadakṣiṇe samānadakṣiṇāḥ
Accusativesamānadakṣiṇām samānadakṣiṇe samānadakṣiṇāḥ
Instrumentalsamānadakṣiṇayā samānadakṣiṇābhyām samānadakṣiṇābhiḥ
Dativesamānadakṣiṇāyai samānadakṣiṇābhyām samānadakṣiṇābhyaḥ
Ablativesamānadakṣiṇāyāḥ samānadakṣiṇābhyām samānadakṣiṇābhyaḥ
Genitivesamānadakṣiṇāyāḥ samānadakṣiṇayoḥ samānadakṣiṇānām
Locativesamānadakṣiṇāyām samānadakṣiṇayoḥ samānadakṣiṇāsu

Adverb -samānadakṣiṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria