Declension table of ?samānadakṣiṇa

Deva

NeuterSingularDualPlural
Nominativesamānadakṣiṇam samānadakṣiṇe samānadakṣiṇāni
Vocativesamānadakṣiṇa samānadakṣiṇe samānadakṣiṇāni
Accusativesamānadakṣiṇam samānadakṣiṇe samānadakṣiṇāni
Instrumentalsamānadakṣiṇena samānadakṣiṇābhyām samānadakṣiṇaiḥ
Dativesamānadakṣiṇāya samānadakṣiṇābhyām samānadakṣiṇebhyaḥ
Ablativesamānadakṣiṇāt samānadakṣiṇābhyām samānadakṣiṇebhyaḥ
Genitivesamānadakṣiṇasya samānadakṣiṇayoḥ samānadakṣiṇānām
Locativesamānadakṣiṇe samānadakṣiṇayoḥ samānadakṣiṇeṣu

Compound samānadakṣiṇa -

Adverb -samānadakṣiṇam -samānadakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria