Declension table of ?samānabrāhmaṇīyatva

Deva

NeuterSingularDualPlural
Nominativesamānabrāhmaṇīyatvam samānabrāhmaṇīyatve samānabrāhmaṇīyatvāni
Vocativesamānabrāhmaṇīyatva samānabrāhmaṇīyatve samānabrāhmaṇīyatvāni
Accusativesamānabrāhmaṇīyatvam samānabrāhmaṇīyatve samānabrāhmaṇīyatvāni
Instrumentalsamānabrāhmaṇīyatvena samānabrāhmaṇīyatvābhyām samānabrāhmaṇīyatvaiḥ
Dativesamānabrāhmaṇīyatvāya samānabrāhmaṇīyatvābhyām samānabrāhmaṇīyatvebhyaḥ
Ablativesamānabrāhmaṇīyatvāt samānabrāhmaṇīyatvābhyām samānabrāhmaṇīyatvebhyaḥ
Genitivesamānabrāhmaṇīyatvasya samānabrāhmaṇīyatvayoḥ samānabrāhmaṇīyatvānām
Locativesamānabrāhmaṇīyatve samānabrāhmaṇīyatvayoḥ samānabrāhmaṇīyatveṣu

Compound samānabrāhmaṇīyatva -

Adverb -samānabrāhmaṇīyatvam -samānabrāhmaṇīyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria