Declension table of ?samānabrāhmaṇīya

Deva

NeuterSingularDualPlural
Nominativesamānabrāhmaṇīyam samānabrāhmaṇīye samānabrāhmaṇīyāni
Vocativesamānabrāhmaṇīya samānabrāhmaṇīye samānabrāhmaṇīyāni
Accusativesamānabrāhmaṇīyam samānabrāhmaṇīye samānabrāhmaṇīyāni
Instrumentalsamānabrāhmaṇīyena samānabrāhmaṇīyābhyām samānabrāhmaṇīyaiḥ
Dativesamānabrāhmaṇīyāya samānabrāhmaṇīyābhyām samānabrāhmaṇīyebhyaḥ
Ablativesamānabrāhmaṇīyāt samānabrāhmaṇīyābhyām samānabrāhmaṇīyebhyaḥ
Genitivesamānabrāhmaṇīyasya samānabrāhmaṇīyayoḥ samānabrāhmaṇīyānām
Locativesamānabrāhmaṇīye samānabrāhmaṇīyayoḥ samānabrāhmaṇīyeṣu

Compound samānabrāhmaṇīya -

Adverb -samānabrāhmaṇīyam -samānabrāhmaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria