Declension table of ?samānabrāhmaṇā

Deva

FeminineSingularDualPlural
Nominativesamānabrāhmaṇā samānabrāhmaṇe samānabrāhmaṇāḥ
Vocativesamānabrāhmaṇe samānabrāhmaṇe samānabrāhmaṇāḥ
Accusativesamānabrāhmaṇām samānabrāhmaṇe samānabrāhmaṇāḥ
Instrumentalsamānabrāhmaṇayā samānabrāhmaṇābhyām samānabrāhmaṇābhiḥ
Dativesamānabrāhmaṇāyai samānabrāhmaṇābhyām samānabrāhmaṇābhyaḥ
Ablativesamānabrāhmaṇāyāḥ samānabrāhmaṇābhyām samānabrāhmaṇābhyaḥ
Genitivesamānabrāhmaṇāyāḥ samānabrāhmaṇayoḥ samānabrāhmaṇānām
Locativesamānabrāhmaṇāyām samānabrāhmaṇayoḥ samānabrāhmaṇāsu

Adverb -samānabrāhmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria