Declension table of ?samānabrāhmaṇa

Deva

NeuterSingularDualPlural
Nominativesamānabrāhmaṇam samānabrāhmaṇe samānabrāhmaṇāni
Vocativesamānabrāhmaṇa samānabrāhmaṇe samānabrāhmaṇāni
Accusativesamānabrāhmaṇam samānabrāhmaṇe samānabrāhmaṇāni
Instrumentalsamānabrāhmaṇena samānabrāhmaṇābhyām samānabrāhmaṇaiḥ
Dativesamānabrāhmaṇāya samānabrāhmaṇābhyām samānabrāhmaṇebhyaḥ
Ablativesamānabrāhmaṇāt samānabrāhmaṇābhyām samānabrāhmaṇebhyaḥ
Genitivesamānabrāhmaṇasya samānabrāhmaṇayoḥ samānabrāhmaṇānām
Locativesamānabrāhmaṇe samānabrāhmaṇayoḥ samānabrāhmaṇeṣu

Compound samānabrāhmaṇa -

Adverb -samānabrāhmaṇam -samānabrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria