Declension table of ?samānāsyaprayatna

Deva

MasculineSingularDualPlural
Nominativesamānāsyaprayatnaḥ samānāsyaprayatnau samānāsyaprayatnāḥ
Vocativesamānāsyaprayatna samānāsyaprayatnau samānāsyaprayatnāḥ
Accusativesamānāsyaprayatnam samānāsyaprayatnau samānāsyaprayatnān
Instrumentalsamānāsyaprayatnena samānāsyaprayatnābhyām samānāsyaprayatnaiḥ samānāsyaprayatnebhiḥ
Dativesamānāsyaprayatnāya samānāsyaprayatnābhyām samānāsyaprayatnebhyaḥ
Ablativesamānāsyaprayatnāt samānāsyaprayatnābhyām samānāsyaprayatnebhyaḥ
Genitivesamānāsyaprayatnasya samānāsyaprayatnayoḥ samānāsyaprayatnānām
Locativesamānāsyaprayatne samānāsyaprayatnayoḥ samānāsyaprayatneṣu

Compound samānāsyaprayatna -

Adverb -samānāsyaprayatnam -samānāsyaprayatnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria